Tuesday, April 28, 2015

Rg Veda Mandala I Sukta 23



“ṚG VEDA”
MANDALA I




DIEDIT OLEH: I KADEK SUPARTA
KEDONGANAN – KUTA


 
April 2015

SUKTA 23

I.23.1    
tīvrā́ḥ sómāsa ā́ gahi
āśī́rvantaḥ sutā́ imé
vā́yo tā́n prásthitān piba

I.23.2    
ubhā́ devā́ divispŕ̥śā
indravāyū́ havāmahe
asyá sómasya pītáye

I.23.3   
indravāyū́ manojúvā
víprā havanta ūtáye
sahasrākṣā́ dhiyás pátī

I.23.4     
mitráṃ vayáṃ havāmahe
váruṇaṃ sómapītaye
jajñānā́ pūtádakṣasā

I.23.5    
r̥téna yā́v r̥tāvŕ̥dhāv
r̥tásya jyótiṣas pátī
tā́ mitrā́váruṇā huve

I.23.6    
váruṇaḥ prāvitā́ bhuvan
mitró víśvābhir ūtíbhiḥ
káratāṃ naḥ surā́dhasaḥ

I.23.7    
marútvantaṃ havāmaha
índram ā́ sómapītaye
sajū́r gaṇéna tr̥mpatu

I.23.8    
índrajyeṣṭhā márudgaṇā
dévāsaḥ pū́ṣarātayaḥ
víśve máma śrutā hávam

I.23.9    
hatá vr̥tráṃ sudānava
índreṇa sáhasā yujā́
mā́ no duḥśáṃsa īśata

I.23.10    
víśvān devā́n havāmahe
marútaḥ sómapītaye
ugrā́ hí pŕ̥śnimātaraḥ

I.23.11    
jáyatām iva tanyatúr
marútām eti dhr̥ṣṇuyā́
yác chúbhaṃ yāthánā naraḥ

I.23.12    
haskārā́d vidyútas pári
áto jātā́ avantu naḥ
marúto mr̥̄ḷayantu naḥ

I.23.13    
ā́ pūṣañ citrábarhiṣam
ā́ghr̥ṇe dharúṇaṃ diváḥ
ā́jā naṣṭáṃ yáthā paśúm

I.23.14    
pūṣā́ rā́jānam ā́ghr̥ṇir
ápagūḷhaṃ gúhā hitám
ávindac citrábarhiṣam



I.23.15    
utó sá máhyam índubhiḥ
ṣáḍ yuktā́m̐ anuséṣidhat
góbhir yávaṃ ná carkr̥ṣat

I.23.16    
ambáyo yanti ádhvabhir
jāmáyo adhvarīyatā́m
pr̥ñcatī́r mádhunā páyaḥ

I.23.17    
amū́r yā́ úpa sū́riye
yā́bhir vā sū́riyaḥ sahá
tā́ no hinvantu adhvarám

I.23.18    
apó devī́r úpa hvaye
yátra gā́vaḥ píbanti naḥ
síndhubhyaḥ kártuvaṃ havíḥ

I.23.19    
apsú antár amŕ̥tam apsú bheṣajám
apā́m utá práśastaye
dévā bhávata vājínaḥ

I.23.20    
apsú me sómo abravīd
antár víśvāni bheṣajā́
agníṃ ca viśváśambhuvam
ā́paś ca viśvábheṣajīḥ

I.23.21    
ā́paḥ pr̥ṇītá bheṣajáṃ
várūthaṃ tanúve máma
jiyók ca sū́riyaṃ dr̥śé

I.23.22    
idám āpaḥ prá vahata
yát kíṃ ca duritám máyi
yád vāhám abhidudróha
yád vā śepá utā́nr̥tam

I.23.23    
ā́po adyā́nv acāriṣaṃ
rásena sám agasmahi
páyasvān agna ā́ gahi
tám mā sáṃ sr̥ja várcasā

I.23.24    
sám māgne várcasā sr̥ja
sám prajáyā sám ā́yuṣā
vidyúr me asya devã́
índro vidyāt sahá ŕ̥ṣibhiḥ




Rg Veda Mandala I Sukta 22



“ṚG VEDA”
MANDALA I




DIEDIT OLEH: I KADEK SUPARTA
KEDONGANAN – KUTA


 
April 2015

SUKTA 22

I.22.1    
prātaryújā ví bodhaya
aśvínāv éhá gachatām
asyá sómasya pītáye

I.22.2    
yā́ suráthā rathī́tama
ubhā́ devā́ divispŕ̥śā
aśvínā tā́ havāmahe

I.22.3    
yā́ vāṃ káśā mádhumatī
áśvinā sūnŕ̥tāvatī
táyā yajñám mimikṣatam

I.22.4    
nahí vām ásti dūraké
yátrā ráthena gáchathaḥ
áśvinā somíno gr̥hám

I.22.5    
híraṇyapāṇim ūtáye
savitā́ram úpa hvaye
sá céttā devátā padám

I.22.6    
apā́ṃ nápātam ávase
savitā́ram úpa stuhi
tásya vratā́ni uśmasi

I.22.7    
vibhaktā́raṃ havāmahe
vásoś citrásya rā́dhasaḥ
savitā́raṃ nr̥cákṣasam

I.22.8    
sákhāya ā́ ní ṣīdata
savitā́ stómiyo nú naḥ
dā́tā rā́dhāṃsi śumbhati

I.22.9    
ágne pátnīr ihā́ vaha
devā́nām uśatī́r úpa
tváṣṭāraṃ sómapītaye

I.22.10    
ā́ gnā́ agna ihā́vase
hótrāṃ yaviṣṭha bhā́ratīm
várūtrīṃ dhiṣáṇāṃ vaha

I.22.11    
abhí no devī́r ávasā
maháḥ śármaṇā nr̥pátnīḥ
áchinnapatrāḥ sacantām

I.22.12    
ihéndrāṇī́m úpa hvaye
varuṇānī́ṃ suastáye
agnā́yīṃ sómapītaye

I.22.13    
mahī́ dyaúḥ pr̥thivī́ ca na
imáṃ yajñám mimikṣatām
pipr̥tā́ṃ no bhárīmabhiḥ

I.22.14    
táyor íd ghr̥távat páyo
víprā rihanti dhītíbhiḥ
gandharvásya dhruvé padé



I.22.15    
siyonā́ pr̥thivi bhava
anr̥kṣarā́ nivéśanī
yáchā naḥ śárma sapráthaḥ

I.22.16    
áto devā́ avantu no
yáto víṣṇur vicakramé
pr̥thivyā́ḥ saptá dhā́mabhiḥ

I.22.17   
idáṃ víṣṇur ví cakrame
trẽdhā́ ní dadhe padám
sámūḷham asya pāṃsuré

I.22.18    
trī́ṇi padā́ ví cakrame
víṣṇur gopā́ ádābhiyaḥ
áto dhármāṇi dhāráyan

I.22.19    
víṣṇoḥ kármāṇi paśyata
yáto vratā́ni paspaśé
índrasya yújiyaḥ sákhā

I.22.20    
tád víṣṇoḥ paramám padáṃ
sádā paśyanti sūráyaḥ
divī́va cákṣur ā́tatam

I.22.21    
tád víprāso vipanyávo
jāgr̥vā́ṃsaḥ sám indhate
víṣṇor yát paramám padám





Rg Veda Mandala I Sukta 21



ṚG VEDA
MANDALA I




DIEDIT OLEH: I KADEK SUPARTA
KEDONGANAN – KUTA


 
April 2015

SUKTA 21

I.21.1    
ihéndrāgnī́ úpa hvaye
táyor ít stómam uśmasi
tā́ sómaṃ somapā́tamā

I.21.2    
tā́ yajñéṣu prá śaṃsata
indrāgnī́ śumbhatā naraḥ
tā́ gāyatréṣu gāyata

I.21.3    
tā́ mitrásya práśastaya
indrāgnī́ tā́ havāmahe
somapā́ sómapītaye

I.21.4    
ugrā́ sántā havāmaha
úpedáṃ sávanaṃ sutám
indrāgnī́ éhá gachatām

I.21.5    
tā́ mahā́ntā sádaspátī
índrāgnī rákṣa ubjatam
áprajāḥ santu atríṇaḥ

I.21.6    
téna satyéna jāgr̥tam
ádhi pracetúne padé
índrāgnī śárma yachatam







Rg Veda Mandala I Sukta 20



“ṚG VEDA”

MANDALA I




DIEDIT OLEH: I KADEK SUPARTA
KEDONGANAN – KUTA


 
April 2015


SUKTA 20

I.20.1    
ayáṃ devā́ya jánmane
stómo víprebhir āsayā́
ákāri ratnadhā́tamaḥ

I.20.2    
yá índrāya vacoyújā
tatakṣúr mánasā hárī
śámībhir yajñám āśata

I.20.3    
tákṣan nā́satiyābhiyām
párijmānaṃ sukháṃ rátham
tákṣan dhenúṃ sabardúghām

I.20.4    
yúvānā pitárā púnaḥ
satyámantrā r̥jūyávaḥ
r̥bhávo viṣṭí akrata
I.20.5    
sáṃ vo mádāso agmata
índreṇa ca marútvatā
ādityébhiś ca rā́jabhiḥ

I.20.6    
utá tyáṃ camasáṃ návaṃ
tváṣṭur devásya níṣkr̥tam
ákarta catúraḥ púnaḥ

I.20.7    
té no rátnāni dhattana
trír ā́ sā́ptāni sunvaté
ékam-ekaṃ suśastíbhiḥ

I.20.8    
ádhārayanta váhnayo
ábhajanta sukr̥tyáyā
bhāgáṃ devéṣu yajñíyam